अन्ताराष्ट्रिय

Sanskrit modifier

Étymologie modifier

→ voir राष्ट्रीय.

Adjectif modifier

अन्ताराष्ट्रिय (antārāṣṭrīya) \Prononciation ?\

  1. International.
    • अन्ताराष्ट्रिया भाषा
      Langue internationale.
Déclinaison de « अन्ताराष्ट्रिय » Singulier Duel Pluriel
Nominatif अन्ताराष्ट्रियः (antārāṣṭrīyaḥ) masculin
अन्ताराष्ट्रिया (antārāṣṭrīyā) féminin
अन्ताराष्ट्रियम् (antārāṣṭrīyam) neutre
अन्ताराष्ट्रियौ (antārāṣṭrīyau) masculin
अन्ताराष्ट्रिये (antārāṣṭrīye) féminin
अन्ताराष्ट्रिये (antārāṣṭrīye) neutre
अन्ताराष्ट्रियाः (antārāṣṭrīyāḥ) masculin
अन्ताराष्ट्रियाः (antārāṣṭrīyāḥ) féminin
अन्ताराष्ट्रियानि (antārāṣṭrīyāni) neutre
Vocatif अन्ताराष्ट्रिय (antārāṣṭrīya) masculin
अन्ताराष्ट्रिये (antārāṣṭrīye) féminin
अन्ताराष्ट्रिय (antārāṣṭrīya) neutre
अन्ताराष्ट्रियौ (antārāṣṭrīyau) masculin
अन्ताराष्ट्रिये (antārāṣṭrīye) féminin
अन्ताराष्ट्रिये (antārāṣṭrīye) neutre
अन्ताराष्ट्रियाः (antārāṣṭrīyāḥ) masculin
अन्ताराष्ट्रियाः (antārāṣṭrīyāḥ) féminin
अन्ताराष्ट्रियानि (antārāṣṭrīyāni) neutre
Accusatif अन्ताराष्ट्रियम् (antārāṣṭrīyam) masculin
अन्ताराष्ट्रियाम् (antārāṣṭrīyām) féminin
अन्ताराष्ट्रियम् (antārāṣṭrīyam) neutre
अन्ताराष्ट्रियौ (antārāṣṭrīyau) masculin
अन्ताराष्ट्रिये (antārāṣṭrīye) féminin
अन्ताराष्ट्रिये (antārāṣṭrīye) neutre
अन्ताराष्ट्रियान् (antārāṣṭrīyān) masculin
अन्ताराष्ट्रियाः (antārāṣṭrīyāḥ) féminin
अन्ताराष्ट्रियानि (antārāṣṭrīyāni) neutre
Génitif अन्ताराष्ट्रियस्य (antārāṣṭrīyasya) masculin
अन्ताराष्ट्रियायाः (antārāṣṭrīyāyāḥ) féminin
अन्ताराष्ट्रियस्य (antārāṣṭrīyasya) neutre
अन्ताराष्ट्रिययोः (antārāṣṭrīyayoḥ) masculin
अन्ताराष्ट्रिययोः (antārāṣṭrīyayoḥ) féminin
अन्ताराष्ट्रिययोः (antārāṣṭrīyayoḥ) neutre
अन्ताराष्ट्रियानाम् (antārāṣṭrīyānām) masculin
अन्ताराष्ट्रियानाम् (antārāṣṭrīyānām) féminin
अन्ताराष्ट्रियानाम् (antārāṣṭrīyānām) neutre
Datif अन्ताराष्ट्रियाय (antārāṣṭrīyāya) masculin
अन्ताराष्ट्रियायै (antārāṣṭrīyāyai) féminin
अन्ताराष्ट्रियाय (antārāṣṭrīyāya) neutre
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) masculin
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) féminin
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) neutre
अन्ताराष्ट्रियेभ्यः (antārāṣṭrīyebhyaḥ) masculin
अन्ताराष्ट्रियाभ्यः (antārāṣṭrīyābhyaḥ) féminin
अन्ताराष्ट्रियेभ्यः (antārāṣṭrīyebhyaḥ) neutre
Ablatif अन्ताराष्ट्रियात् (antārāṣṭrīyāt) masculin
अन्ताराष्ट्रियायाः (antārāṣṭrīyāyāḥ) féminin
अन्ताराष्ट्रियात् (antārāṣṭrīyāt) neutre
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) masculin
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) féminin
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) neutre
अन्ताराष्ट्रियेभ्यः (antārāṣṭrīyebhyaḥ) masculin
अन्ताराष्ट्रियाभ्यः (antārāṣṭrīyābhyaḥ) féminin
अन्ताराष्ट्रियेभ्यः (antārāṣṭrīyebhyaḥ) neutre
Locatif अन्ताराष्ट्रिये (antārāṣṭrīye) masculin
अन्ताराष्ट्रियायाम् (antārāṣṭrīyāyām) féminin
अन्ताराष्ट्रिये (antārāṣṭrīye) neutre
अन्ताराष्ट्रिययोः (antārāṣṭrīyayoḥ) masculin
अन्ताराष्ट्रिययोः (antārāṣṭrīyayoḥ) féminin
अन्ताराष्ट्रिययोः (antārāṣṭrīyayoḥ) neutre
अन्ताराष्ट्रियेषु (antārāṣṭrīyeṣu) masculin
अन्ताराष्ट्रियेषु (antārāṣṭrīyeṣu) féminin
अन्ताराष्ट्रियेषु (antārāṣṭrīyeṣu) neutre
Instrumental अन्ताराष्ट्रियेन (antārāṣṭrīyena) masculin
अन्ताराष्ट्रियया (antārāṣṭrīyayā) féminin
अन्ताराष्ट्रियेन (antārāṣṭrīyena) neutre
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) masculin
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) féminin
अन्ताराष्ट्रियाभ्याम् (antārāṣṭrīyābhyām) neutre
अन्ताराष्ट्रियैः (antārāṣṭrīyaiḥ) masculin
अन्ताराष्ट्रियाभिः (antārāṣṭrīyābhiḥ) féminin
अन्ताराष्ट्रियैः (antārāṣṭrīyaiḥ) neutre