Sanskrit modifier

Étymologie modifier

De l’indo-européen *éǵh₂om.

Pronom personnel modifier

Déclinaison de « अहम् » Singulier Duel Pluriel
Nominatif अहम् (aham) आवाम् (āvām) वयम् (vayam)
Accusatif माम् (mām)
(poétique) मा (mā)
आवाम् (āvām)
(poétique) नौ (nau)
अस्मान् (asmān)
(poétique) नः (naḥ)
Instrumental मया (mayā) आवाभ्याम् (āvābhyām) अस्माभिः (asmābhiḥ)
Datif मह्यम् (mahyam)
(poétique) मे (me)
आवाभ्याम् (āvābhyām)
(poétique) नौ (nau)
अस्मभ्यम् (asmabhyam)
(poétique) नः (naḥ)
Ablatif मत् (mat) आवाभ्याम् (āvābhyām) अस्मत् (asmát)
Génitif मम (mama)
(poétique) मे (me)
आवयोः (āvayoḥ)
(poétique) नौ (nau)
अस्माकम् (asmākam)
(poétique) नः (naḥ)
Locatif मयि (mayi) आवयोः (āvayoḥ) अस्मासु (asmāsu)

अहम् (aham) \ə.ˈɦəm\

  1. Je.

Prononciation modifier