Sanskrit modifier

Étymologie modifier

→ voir राजा.

Nom commun modifier

Déclinaison de « राज्ञी » Singulier Duel Pluriel
Nominatif राज्ञी (rājñī) राज्ञ्यौ (rājñyau) राज्ञ्यः (rājñyaḥ)
Vocatif राज्ञी (rājñī) राज्ञ्यौ (rājñyau) राज्ञ्यः (rājñyaḥ)
Accusatif राज्ञीम् (rājñīm) राज्ञ्यौ (rājñyau) राज्ञ्यः (rājñyaḥ)
Génitif राज्ञ्याः (rājñyāḥ) राज्ञ्योः (rājñyoḥ) राज्ञीनाम् (rājñīnām)
Datif राज्ञ्यै (rājñyai) राज्ञीभ्याम् (rājñībhyām) राज्ञीभ्यः (rājñībhyaḥ)
Ablatif राज्ञ्याः (rājñyāḥ) राज्ञीभ्याम् (rājñībhyām) राज्ञीभ्यः (rājñībhyaḥ)
Locatif राज्ञ्याम् (rājñyām) राज्ञ्योः (rājñyoḥ) राज्ञीषु (rājñīṣu)
Instrumental राज्ञा (rājñyā) राज्ञीभ्याम् (rājñībhyām) राज्ञीभिः (rājñībhiḥ)

राज्ञी (rājñī) \raː.d͡ʒɲi\ féminin

  1. Reine.

Dérivés modifier