Sanskrit modifier

Étymologie modifier

De l’indo-européen commun *ḱḗr.

Adjectif modifier

Déclinaison de « हृदय » Singulier Duel Pluriel
Nominatif हृदयः (hṛdayaḥ) masculin
हृदया (hṛdayā) féminin
हृदयम् (hṛdayam) neutre
हृदयौ (hṛdayau) masculin
हृदये (hṛdaye) féminin
हृदये (hṛdaye) neutre
हृदयाः (hṛdayāḥ) masculin
हृदयाः (hṛdayāḥ) féminin
हृदयानि (hṛdayāni) neutre
Vocatif हृदय (hṛdaya) masculin
हृदये (hṛdaye) féminin
हृदय (hṛdaya) neutre
हृदयौ (hṛdayau) masculin
हृदये (hṛdaye) féminin
हृदयाः (hṛdayāḥ) neutre
हृदयाः (hṛdayāḥ) masculin
हृदयाः (hṛdayāḥ) féminin
हृदयानि (hṛdayāni) neutre
Accusatif हृदयम् (hṛdayam) masculin
हृदयाम् (hṛdayām) féminin
हृदयम् (hṛdayam) neutre
हृदयम् (hṛdayam) masculin
हृदयाम् (hṛdayām) féminin
हृदयम् (hṛdayam) neutre
हृदयान् (hṛdayān) masculin
हृदयाः (hṛdayāḥ) féminin
हृदयानि (hṛdayāni) neutre
Génitif हृदयस्य (hṛdayasya) masculin
हृदयायाः (hṛdayāyāḥ) féminin
हृदयस्य (hṛdayasya) neutre
हृदययोः (hṛdayayoḥ) masculin
हृदययोः (hṛdayayoḥ) féminin
हृदययोः (hṛdayayoḥ) neutre
हृदयानाम् (hṛdayānām) masculin
हृदयानाम् (hṛdayānām) féminin
हृदयानाम् (hṛdayānām) neutre
Datif हृदयाय (hṛdayāya) masculin
हृदयायै (hṛdayāyai) féminin
हृदयाय (hṛdayāya) neutre
हृदयाभ्याम् (hṛdayābhyām) masculin
हृदयाभ्याम् (hṛdayābhyām) féminin
हृदयाभ्याम् (hṛdayābhyām) neutre
हृदयेभ्यः (hṛdayebhyaḥ) masculin
हृदयाभ्यः (hṛdayābhyaḥ) féminin
हृदयेभ्यः (hṛdayebhyaḥ) neutre
Ablatif हृदयात् (hṛdayāt) masculin
हृदयायाः (hṛdayāyāḥ) féminin
हृदयात् (hṛdayāt) neutre
हृदयाभ्याम् (hṛdayābhyām) masculin
हृदयाभ्याम् (hṛdayābhyām) féminin
हृदयाभ्याम् (hṛdayābhyām) neutre
हृदयेभ्यः (hṛdayebhyaḥ) masculin
हृदयाभ्यः (hṛdayābhyaḥ) féminin
हृदयेभ्यः (hṛdayebhyaḥ) neutre
Locatif हृदये (hṛdaye) masculin
हृदयायाम् (hṛdayāyām) féminin
हृदये (hṛdaye) neutre
हृदययोः (hṛdayayoḥ) masculin
हृदययोः (hṛdayayoḥ) féminin
हृदययोः (hṛdayayoḥ) neutre
हृदयेषु (hṛdayeṣu) masculin
हृदयेषु (hṛdayeṣu) féminin
हृदयेषु (hṛdayeṣu) neutre
Instrumental हृदयेन (hṛdayena) masculin
हृदयया (hṛdayayā) féminin
हृदयेन (hṛdayena) neutre
हृदयाभ्याम् (hṛdayābhyām) masculin
हृदयाभ्याम् (hṛdayābhyām) féminin
हृदयाभिः (hṛdayābhiḥ) neutre
हृदयैः (hṛdayaiḥ) masculin
हृदयाभिः (hṛdayābhiḥ) féminin
हृदयैः (hṛdayaiḥ) neutre
  1. Qui vient du cœur.

Nom commun modifier

Déclinaison de « हृदय » Singulier Duel Pluriel
Nominatif हृदयम् (hṛdayam) हृदये (hṛdaye) हृदयानि (hṛdayāni)
Vocatif हृदय (hṛdaya) हृदये (hṛdaye) हृदयानि (hṛdayāni)
Accusatif हृदयम् (hṛdayam) हृदये (hṛdaye) हृदयानि (hṛdayāni)
Génitif हृदयस्य (hṛdayasya) हृदययोः (hṛdayayoḥ) हृदयानाम् (hṛdayānām)
Datif हृदयाय (hṛdayāya) हृदयाभ्याम् (hṛdayābhyām) हृदयेभ्यः (hṛdayebhyaḥ)
Ablatif हृदयात् (hṛdayāt) हृदयाभ्याम् (hṛdayābhyām) हृदयेभ्यः (hṛdayebhyaḥ)
Locatif हृदये (hṛdaye) हृदययोः (hṛdayayoḥ) हृदयेषु (hṛdayeṣu)
Instrumental हृदयेन (hṛdayena) हृदयाभ्याम् (hṛdayābhyām) हृदयैः (hṛdayaiḥ)
 
एकम् हृदय (Ekam hṛdaya) (Un cœur)

हृदय (hṛdaya) \ˈɦrɪ.də.jə\ neutre

  1. (Anatomie) Cœur.
    • यां पूषन बरह्मचोदनीमारां बिभर्ष्याघ्र्णे |
    • तया समस्य हर्दयमा रिख किकिरा कर्णु ||
      • yāṃ pūṣan brahmacodanīmārāṃ bibharṣyāghṛṇe |
      • tayā samasya hṛdayamā rikha kikirā kṛṇu ||